IN THIS LESSON

This section contains links to astadhyayi.com. You can use them for easy reference to sutras useful for शब्दरूप and प्रत्यय

Important Sutras from Ashtadhyayi

Important Sutras from Ashtadhyayi

Important Shabrup Sutras

१.२.४५ - अर्थवदधातुरप्रत्ययः प्रातिपदिकम्
१.२.४६ - कृत्तद्धितसमासाश्च
४.१.२ - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्
४.१.१ - ङ्याप्प्रातिपदिकात्
३.१.१ - प्रत्ययः
३.१.२ - परश्च
१.४.१०३ - सुपः
१.४.२२ - द्व्येकयोर्द्विवचनैकवचने
१.४.११० - विरामोऽवसानम्
६.१.१०४ - नादिचि
१.४.२१ - बहुषु बहुवचनम्
१.३.७ - चुटू
१.४.१०४ - विभक्तिश्च
१.३.४ - न विभक्तौ तुस्माः
२.३.४९ - एकवचनं संबुद्धिः
१.४.१३ - यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्
६.१.६९ - एङ्ह्रस्वात् सम्बुद्धेः
६.१.१०७ - अमि पूर्वः
१.३.८ - लशक्वतद्धिते
६.१.१०३ - तस्माच्छसो नः पुंसि
८.४.२ - अट्कुप्वाङ्नुम्व्यवायेऽपि
८.४.३७ - पदान्तस्य
७.१.१२ - टाङसिङसामिनात्स्याः
७.३.१०२ - सुपि च
७.१.९ - अतो भिस ऐस्
७.१.१३ - ङेर्यः
१.१.५६ - स्थानिवदादेशोऽनल्विधौ
७.३.१०३ - बहुवचने झल्येत्
८.४.५६ - वाऽवसाने
७.३.१०४ - ओसि च
६.४.३ - नामि
७.१.५४ - ह्रस्वनद्यापो नुट्
८.३.५९ - आदेशप्रत्यययोः
७.३.१०९ - जसि च
७.३.१०८ - ह्रस्वस्य गुणः
१.४.७ - शेषो घ्यसखि
६.१.११० - ङसिङसोश्च
७.३.११९ - अच्च घेः

Important Pratyaya Sutras

१.१.५ - क्ङिति च
१.१.४५ - इग्यणः सम्प्रसारणम्
२.४.५३ - ब्रुवो वचिः
२.४.५२ - अस्तेर्भूः
६.१.१५ - वचिस्वपियजादीनां किति
६.१.१६ - ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च
६.१.४५ - आदेच उपदेशेऽशिति
६.१.७१ - ह्रस्वस्य पिति कृति तुक्
६.३.११२ - सहिवहोरोदवर्णस्य
६.४.६५ - ईद्यति
७.१.१ - युवोरनाकौ
७.२.३५ - आर्धधातुकस्येड् वलादेः
७.२.३७ - ग्रहोऽलिटि दीर्घः
७.२.११५ - अचो ञ्णिति
७.३.३३ - आतो युक् चिण्कृतोः
७.३.५२ - चजोः कु घिण्ण्यतोः
७.३.८४ - सार्वधातुकार्धधातुकयोः
८.२.३० - चोः कुः
८.२.३२ - दादेर्धातोर्घः
८.२.३६ - व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः
८.२.३१ - हो ढः
८.२.४० - झषस्तथोर्धोऽधः
८.३.१३ - ढो ढे लोपः

Download PDF
  • Add a short summary or a list of helpful resources here.