Chapter 1
IN THIS LESSON
This section contains links to astadhyayi.com. You can use them for easy reference to sutras useful for शब्दरूप and प्रत्यय
Important Sutras from Ashtadhyayi
Important Shabrup Sutras
- १.२.४५ - अर्थवदधातुरप्रत्ययः प्रातिपदिकम्
- १.२.४६ - कृत्तद्धितसमासाश्च
- ४.१.२ - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्
- ४.१.१ - ङ्याप्प्रातिपदिकात्
- ३.१.१ - प्रत्ययः
- ३.१.२ - परश्च
- १.४.१०३ - सुपः
- १.४.२२ - द्व्येकयोर्द्विवचनैकवचने
- १.४.११० - विरामोऽवसानम्
- ६.१.१०४ - नादिचि
- १.४.२१ - बहुषु बहुवचनम्
- १.३.७ - चुटू
- १.४.१०४ - विभक्तिश्च
- १.३.४ - न विभक्तौ तुस्माः
- २.३.४९ - एकवचनं संबुद्धिः
- १.४.१३ - यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्
- ६.१.६९ - एङ्ह्रस्वात् सम्बुद्धेः
- ६.१.१०७ - अमि पूर्वः
- १.३.८ - लशक्वतद्धिते
- ६.१.१०३ - तस्माच्छसो नः पुंसि
- ८.४.२ - अट्कुप्वाङ्नुम्व्यवायेऽपि
- ८.४.३७ - पदान्तस्य
- ७.१.१२ - टाङसिङसामिनात्स्याः
- ७.३.१०२ - सुपि च
- ७.१.९ - अतो भिस ऐस्
- ७.१.१३ - ङेर्यः
- १.१.५६ - स्थानिवदादेशोऽनल्विधौ
- ७.३.१०३ - बहुवचने झल्येत्
- ८.४.५६ - वाऽवसाने
- ७.३.१०४ - ओसि च
- ६.४.३ - नामि
- ७.१.५४ - ह्रस्वनद्यापो नुट्
- ८.३.५९ - आदेशप्रत्यययोः
- ७.३.१०९ - जसि च
- ७.३.१०८ - ह्रस्वस्य गुणः
- १.४.७ - शेषो घ्यसखि
- ६.१.११० - ङसिङसोश्च
- ७.३.११९ - अच्च घेः
- १.२.४६ - कृत्तद्धितसमासाश्च
Important Pratyaya Sutras
- १.१.५ - क्ङिति च
- १.१.४५ - इग्यणः सम्प्रसारणम्
- २.४.५३ - ब्रुवो वचिः
- २.४.५२ - अस्तेर्भूः
- ६.१.१५ - वचिस्वपियजादीनां किति
- ६.१.१६ - ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च
- ६.१.४५ - आदेच उपदेशेऽशिति
- ६.१.७१ - ह्रस्वस्य पिति कृति तुक्
- ६.३.११२ - सहिवहोरोदवर्णस्य
- ६.४.६५ - ईद्यति
- ७.१.१ - युवोरनाकौ
- ७.२.३५ - आर्धधातुकस्येड् वलादेः
- ७.२.३७ - ग्रहोऽलिटि दीर्घः
- ७.२.११५ - अचो ञ्णिति
- ७.३.३३ - आतो युक् चिण्कृतोः
- ७.३.५२ - चजोः कु घिण्ण्यतोः
- ७.३.८४ - सार्वधातुकार्धधातुकयोः
- ८.२.३० - चोः कुः
- ८.२.३२ - दादेर्धातोर्घः
- ८.२.३६ - व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः
- ८.२.३१ - हो ढः
- ८.२.४० - झषस्तथोर्धोऽधः
- ८.३.१३ - ढो ढे लोपः
- १.१.४५ - इग्यणः सम्प्रसारणम्
-
Add a short summary or a list of helpful resources here.